top of page

    2. अव्ययमाला - Garland of Indeclinables - Class 9 - Amod

    • Nov 14
    • 7 min read

    Updated: Nov 20

    ree

    Bilingual Summary


    English

    This lesson, "Avyayamala" (A Garland of Indeclinables), is a collection of eight insightful verses known as Subhashitas. These verses use various indeclinable words (avyayas) to convey timeless wisdom. The shlokas cover themes such as gratitude to God for our senses, the power of virtue acting as a messenger, the selflessness of cows (compared to mothers), the value of wealth earned ethically, the perseverance of excellent people versus the timid and mediocre, the importance of not leaving one's proper place, and the necessity of self-effort, which cannot be replaced by merely believing in fate.


    Marathi (मराठी)

    'अव्ययमाला' (अव्ययांची माळ) हा पाठ म्हणजे आठ 'सुभाषितांचा' संग्रह आहे. या श्लोकांमध्ये विविध अव्ययांचा वापर करून शाश्वत जीवनमूल्ये शिकवली आहेत. या श्लोकांमधून अनेक विषय हाताळले आहेत, जसे की - आपले शरीर आणि इंद्रिये निर्माण केल्याबद्दल देवाची कृतज्ञता, सद्गुणांची ताकद जी दूताप्रमाणे काम करते, गाईंची निस्वार्थ सेवा (ज्यांना लोकमाता म्हटले आहे), नैतिकतेने कमावलेल्या थोड्याशा संपत्तीचे महत्त्व, उत्तम, मध्यम व कनिष्ठ लोकांचा कार्यारंभ, आपले योग्य स्थान न सोडण्याचे महत्त्व, आणि नशिबावर अवलंबून न राहता स्वतःच्या प्रयत्नांवर विश्वास ठेवण्याची गरज.


    Glossary (शब्दार्थ)

    Sanskrit (संस्कृत)

    English

    Marathi (मराठी)

    श्रोतुम्

    To hear

    ऐकण्यासाठी

    कर्णौ

    Two ears

    दोन कान

    आस्यम्

    Mouth / Face

    तोंड / चेहरा

    सुहास्यम्

    Smiling

    सुंदर हास्य असलेले

    घ्रातुम्

    To smell

    वास घेण्यासाठी

    घ्राणम्

    Nose

    नाक

    विहर्तुम्

    To roam / walk

    फिरण्यासाठी

    पादयुग्मम्

    A pair of feet

    दोन पाय

    हस्तयुग्मम्

    A pair of hands

    दोन हात

    ध्यातुम्

    To meditate

    ध्यान करण्यासाठी

    चित्तम्

    Mind

    मन

    सृष्टम्

    Created

    निर्माण केले

    पातु

    May (he) protect

    रक्षण करो

    गुणाः

    Virtues

    सद्गुण

    दूतत्वम्

    Messengership

    दूताचे काम

    सताम्

    Of good people

    सज्जनांचे

    केतकीगन्धम्

    Fragrance of the Ketaki flower

    केवड्याचा सुगंध

    आघ्राय

    Having smelled

    वास घेऊन

    षट्पदाः

    Bees (six-legged)

    भुंगे

    भुक्त्वा

    Having eaten

    खाऊन

    तृणानि

    Grass

    गवत

    पीत्वा

    Having drunk

    पिऊन

    तोयम्

    Water

    पाणी

    यच्छन्ति

    They give

    ते देतात

    धेनवः

    Cows

    गाई

    लोकमातरः

    Mothers of the world

    जगाच्या माता

    अकृत्वा

    Without doing

    न करता

    परसन्तापम्

    Hurting/troubling others

    इतरांना त्रास

    अगत्वा

    Without going

    न जाता

    खलमन्दिरम्

    The house of a wicked person

    दुष्ट माणसाच्या घरी

    अनुत्सृज्य

    Without leaving

    न सोडता

    वर्त्म

    Path

    मार्ग

    स्वल्पम्

    A very small amount

    थोडेसे

    विघ्नभयेन

    Due to fear of obstacles

    संकटाच्या भीतीने

    नीचैः

    By lowly people

    नीच/कनिष्ठ लोकांकडून

    प्रारभ्य

    Having begun

    सुरुवात करून

    विघ्नविहताः

    Struck by obstacles

    संकटांनी त्रस्त

    विरमन्ति

    They stop

    ते थांबतात

    मध्याः

    Mediocre people

    मध्यम प्रतीचे लोक

    प्रतिहन्यमानाः

    Being struck again and again

    वारंवार त्रास होऊनसुद्धा

    उत्तमजनाः

    Excellent people

    उत्तम लोक

    परित्यजन्ति

    They abandon

    ते सोडून देतात

    स्थानभ्रष्टाः

    Displaced from (their) position

    जागेवरून भ्रष्ट/हललेले

    शोभन्ते

    They look good / shine

    ते शोभून दिसतात

    दन्ताः

    Teeth

    दात

    केशाः

    Hair

    केस

    नखाः

    Nails

    नखे

    मतिमान्

    Intelligent person

    बुद्धिमान माणूस

    दैवम्

    Fate / Destiny

    नशीब

    सञ्चिन्त्य

    Thinking

    विचार करून

    स्वोद्योगम्

    One's own effort

    स्वतःचा उद्योग/प्रयत्न

    अनुद्यमेन

    Without effort

    प्रयत्नाशिवाय

    तिलेभ्यः

    From sesame seeds

    तिळांमधून

    Line-by-Line Translation (Shloka-wise)


    श्लोकः १ | Sanskrit (संस्कृत) | English Translation | Marathi Translation (मराठी भाषांतर) | | :--- | :--- | :--- | | श्रोतुं कर्णों, वक्तुमास्यं सुहास्यं | To hear, (He gave) two ears; to speak, a smiling face, | (देवाने) ऐकण्यासाठी दोन कान, बोलण्यासाठी सुंदर हास्य असलेले तोंड, | | घ्रातुं घ्राणं पादयुग्मं विहर्तुम् । | To smell, a nose; a pair of feet to roam. | वास घेण्यासाठी नाक, फिरण्यासाठी दोन पाय, | | द्रष्टुं नेत्रे हस्तयुग्मं च दातुं | To see, two eyes; and a pair of hands to give, | पाहण्यासाठी दोन डोळे, देण्यासाठी दोन हात, | | ध्यातुं चित्तं येन सृष्टं स पातु ।।१।। | A mind to meditate - may He who created this, protect us. | आणि ध्यान करण्यासाठी मन ज्याने निर्माण केले, तो (देव) आमचे रक्षण करो. |


    श्लोकः २ | Sanskrit (संस्कृत) | English Translation | Marathi Translation (मराठी भाषांतर) | | :--- | :--- | :--- | | गुणाः कुर्वन्ति दूतत्वं दूरेऽपि वसतां सताम् । | Virtues perform the work of a messenger for good people, even those living far away. | सद्गुण हे लांब राहणाऱ्या सज्जन माणसांसाठी सुद्धा दूताचे काम करतात. | | केतकीगन्धमाघ्राय स्वयमायान्ति षट्पदाः ।।२।। | Just as bees, having smelled the fragrance of the Ketaki flower, come on their own. | जसे भुंगे केवड्याचा सुगंध घेऊन (त्याकडे) स्वतःहून येतात. |


    श्लोकः ३

    | Sanskrit (संस्कृत) | English Translation | Marathi Translation (मराठी भाषांतर) | | :--- | :--- | :--- | | भुक्त्वा तृणानि शुष्काणि पीत्वा तोयं जलाशयात् । | Having eaten dry grass, having drunk water from a reservoir, | सुके गवत खाऊन, जलाशयातील पाणी पिऊन, | | दुग्धं यच्छन्ति लोकेभ्यो धेनवो लोकमातरः ।।३।। | Cows, the mothers of the world, give milk to the people. | गाई (ज्या जगाच्या माता आहेत) लोकांना दूध देतात. |


    श्लोकः ४

    | Sanskrit (संस्कृत) | English Translation | Marathi Translation (मराठी भाषांतर) | | :--- | :--- | :--- | | अकृत्वा परसन्तापम् अगत्वा खलमन्दिरम् । | Without causing trouble to others, without going to the house of the wicked, | इतरांना त्रास न देता, दुष्ट माणसाच्या घरी न जाता, | | अनुत्सृज्य सतां वर्त्म यत्स्वल्पमपि तद् बहु ।।४।। | Without leaving the path of good people - whatever little is gained (thus), is a lot. | आणि सज्जनांचा मार्ग न सोडता, जे थोडे जरी (मिळते) तेच खूप (आहे). |


    श्लोकः ५

    | Sanskrit (संस्कृत) | English Translation | Marathi Translation (मराठी भाषांतर) | | :--- | :--- | :--- | | यस्य षष्ठी चतुर्थी च विहस्य च विहाय च । | For whom 'Vihasya' is the 6th case and 'Vihaya' is the 4th case, | ज्या (माणसा) साठी 'विहस्य' (हसून) ही षष्ठी विभक्ती आणि 'विहाय' (सोडून) ही चतुर्थी विभक्ती आहे, | | अहं कथं द्वितीया स्यात्, द्वितीया स्यामहं कथम् ।।५।। | And 'Aham Katham' is the 2nd case, how can I be his 'Dvitiya' (second case / wife)? | आणि 'अहं कथं' (मी कशी?) ही द्वितीया विभक्ती आहे, (त्याची) मी 'द्वितीया' (पत्नी) कशी होऊ? |


    श्लोकः ६

    | Sanskrit (संस्कृत) | English Translation | Marathi Translation (मराठी भाषांतर) | | :--- | :--- | :--- | | प्रारभ्यते न खलु विघ्नभयेन नीचैः | A task is not started by lowly people due to fear of obstacles. | संकटांच्या भीतीने कनिष्ठ लोकांकडून कार्याची सुरुवातच केली जात नाही. | | प्रारभ्य विघ्नविहता विरमन्ति मध्याः । | Having started, mediocre people stop when struck by obstacles. | मध्यम लोक कार्य सुरू करतात, पण संकटे आल्यावर (ते) थांबतात. | | विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः | Though struck by obstacles again and again, | संकटांनी वारंवार त्रस्त होऊनसुद्धा, | | प्रारब्धमुत्तमजना न परित्यजन्ति ।।६।। | Excellent people do not abandon the task they have started. | उत्तम लोक सुरू केलेले कार्य सोडून देत नाहीत. |


    श्लोकः ७

    | Sanskrit (संस्कृत) | English Translation | Marathi Translation (मराठी भाषांतर) | | :--- | :--- | :--- | | स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः । | Teeth, hair, nails, and men do not look good when displaced from their position. | दात, केस, नखे आणि माणसे स्व-स्थानापासून ढळल्यावर शोभून दिसत नाहीत. | | इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत् ।।७।। | Understanding this, an intelligent person should not abandon his own position. | हे जाणून, बुद्धिमान माणसाने आपले (योग्य) स्थान सोडू नये. |


    श्लोकः ८ | Sanskrit (संस्कृत) | English Translation | Marathi Translation (मराठी भाषांतर) | | :--- | :--- | :--- | | दैवमेवेति सञ्चिन्त्य न स्वोद्योगं नरस्त्यजेत् । | Thinking "it is only fate", a person should not give up his own effort. | "केवळ नशीबच (सर्वकाही आहे)" असा विचार करून माणसाने स्वतःचे प्रयत्न सोडू नयेत. | | अनुद्यमेन कस्तैलं तिलेभ्यः प्राप्तुमर्हति ।।८।। | Without effort, who can obtain oil from sesame seeds? | प्रयत्नाशिवाय तिळांमधून तेल कोण मिळवू शकतो? |


    ५. Exercises (भाषाभ्यासः)


    ५.१. Answer in one full sentence in Sanskrit (पूर्णवाक्येन उत्तरं लिखत)


    (From श्लोकः १) प्रश्नः अ) ईश्वरेण श्रोतुं किं दत्तम् ?

    उत्तरम्: ईश्वरेण श्रोतुं कर्णौ दत्तौ।


    प्रश्नः आ) आस्यं कीदृशम् ?

    उत्तरम्: आस्यं सुहास्यम् अस्ति।


    प्रश्नः इ) ईश्वरेण विहर्तुं किं दत्तम् ?

    उत्तरम्: ईश्वरेण विहर्तुं पादयुग्मं दत्तम्।


    (From श्लोकः २) प्रश्नः अ) के दूतत्वं कुर्वन्ति ?

    उत्तरम्: गुणाः दूतत्वं कुर्वन्ति ।


    प्रश्नः आ) के केतकीम् आजिघ्रन्ति ?

    उत्तरम्: षट्पदाः केतकीगन्धम् आजिघ्रन्ति (आघ्राय आयान्ति)।


    (From श्लोकः ३) प्रश्नः अ) धेनवः किं भुक्त्वा दुग्धं यच्छन्ति ?

    उत्तरम्: धेनवः शुष्काणि तृणानि भुक्त्वा दुग्धं यच्छन्ति।


    प्रश्नः आ) धेनवः जलाशयात् किं पिबन्ति ?

    उत्तरम्: धेनवः जलाशयात् तोयं पिबन्ति।


    प्रश्नः इ) लोकमातरः काः ?

    उत्तरम्: धेनवः लोकमातरः सन्ति।


    (From श्लोकः ४) प्रश्नः अ) मनुजेन किं न कर्तव्यम् ?

    उत्तरम्: मनुजेन परसन्तापं न कर्तव्यम्।


    प्रश्नः आ) मनुजेन कुत्र न गन्तव्यम् ?

    उत्तरम्: मनुजेन खलमन्दिरं न गन्तव्यम्।


    प्रश्नः इ) मनुजेन किम् अनुसर्तव्यम् ?

    उत्तरम्: मनुजेन सतां वर्त्म अनुसर्तव्यम्।


    (From श्लोकः ६) प्रश्नः अ) के कार्यं न प्रारभन्ते ?

    उत्तरम्: नीचाः विघ्नभयेन कार्यं न प्रारभन्ते।


    प्रश्नः आ) के मध्ये विरमन्ति ?

    उत्तरम्: मध्याः विघ्नविहताः भूत्वा मध्ये विरमन्ति।


    प्रश्नः इ) के प्रारब्धं कार्यं न परित्यजन्ति ?

    उत्तरम्: उत्तमजनाः विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः प्रारब्धं कार्यं न परित्यजन्ति।


    (From श्लोकः ७) प्रश्नः अ) स्थानभ्रष्टाः के के न शोभन्ते ?

    उत्तरम्: स्थानभ्रष्टाः दन्ताः, केशाः, नखाः, नराः च न शोभन्ते।


    प्रश्नः आ) किं विज्ञाय मतिमान् स्वस्थानं न परित्यजेत् ?

    उत्तरम्: 'स्थानभ्रष्टाः दन्ताः केशाः नखाः नराः न शोभन्ते' इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत्।


    (From श्लोकः ८) प्रश्नः अ) नरः किं न त्यजेत् ?

    उत्तरम्: नरः दैवम् एव इति सञ्चिन्त्य स्वोद्योगं न त्यजेत्।


    प्रश्नः आ) अनुद्यमेन किं प्राप्तुं न शक्यते ?

    उत्तरम्: अनुद्यमेन तिलेभ्यः तैलं प्राप्तुं न शक्यते।


    ५.२. Answer in your medium's language (माध्यमभाषया उत्तरत)

    No questions were found in the PDF exercises under this specific heading.


    ५.३. Diagram/Flowchart Answers (जालरेखाचित्रं/प्रवाहिजालं पूरयत)

    Below are the answers for the table-filling and column-filling exercises from the PDF.


    श्लोकः १ - तालिकां पूरयत (Fill the Table)

    • कर्णौ दत्तौ: श्रोतुम्, श्रवणार्थम्/श्रवणाय

    • आस्यं दत्तम्: वक्तुम्, वचनार्थम्/वचनाय

    • घ्राणं दत्तम्: घ्रातुम्, घ्राणार्थम्/घ्राणाय

    • पादयुग्मं दत्तम्: विहर्तुम्, विहारार्थम्/विहाराय

    • नेत्रे दत्ते: द्रष्टुम्, दर्शनार्थम्/दर्शनाय

    • हस्तयुग्मं दत्तम्: दातुम्, दानार्थम्/दानाय

    • चित्तं दत्तम्: ध्यातुम्, ध्यानार्थम्/ध्यानाय


    श्लोकः ४ - तालिकां पूरयत (Fill the Table)

    • कृ: कृत्वा, अकृत्वा

    • गम्-गच्छ्: गत्वा, अगत्वा

    • उत् + सृज्: उत्सृज्य, अनुत्सृज्य


    श्लोकः ६ - स्तम्भपूरणं कुरुत (Fill the Columns)

    • नीचा: कार्यम् न प्रारभन्ते

    • मध्यमाः: कार्यात् विरमन्ति

    • उत्तमाः: कार्यम् न परित्यजन्ति


    About BhashaLab


    BhashaLab is a dynamic platform dedicated to the exploration and mastery of languages - operating both online and offline. Aligned with the National Education Policy (NEP) 2020 and the National Credit Framework (NCrF), we offer language education that emphasizes measurable learning outcomes and recognized, transferable credits.


    We offer:

    1. NEP alligned offline language courses for degree colleges - English, Sanskrit, Marathi and Hindi

    2. NEP alligned offline language courses for schools - English, Sanskrit, Marathi and Hindi

    3. Std VIII, IX and X - English and Sanskrit Curriculum Tuitions - All boards

    4. International English Olympiad Tuitions - All classes

    5. Basic and Advanced English Grammar - Offline and Online - Class 3 and above

    6. English Communication Skills for working professionals, adults and students - Offline and Online


    Contact: +91 86577 20901, +91 97021 12044

      

     

    Found any mistakes or suggestions? Click here to send us your feedback!


     
     
     

    Comments


    bottom of page