8.1. सम्बन्धवाचकाः - Relationship Words - Class 8 - Amod
- 6 days ago
- 5 min read
Updated: 24 hours ago
Bilingual Summary
English
This lesson introduces the Genitive Case (Sixth Case/Shasthi Vibhakti) in Sanskrit, which is used to show possession or relationships (equivalent to 'of' or 'apostrophe s' in English).
Masculine/Neuter nouns ending in 'a': The suffix is -sya (e.g., Ramah → Ramasya).
Feminine nouns ending in 'aa': The suffix is -yah (e.g., Sita → Sitayah).
Feminine nouns ending in 'ee': The suffix is -yah (e.g., Nadi → Nadyah).
Pronouns: The lesson teaches possessive forms like Mama (My), Tava (Your), Tasya (His/Its), Tasyah (Her), Etasya (His - near), and Etasyah (Her - near).
Examples include family relationships (Dasharatha's son), authors of books (Valmiki's Ramayana), and directions relative to a school.
Marathi (मराठी)
हा पाठ संस्कृतमधील षष्ठी विभक्ती (Genitive Case) ची ओळख करून देतो. षष्ठी विभक्ती ही मालकी किंवा नातेसंबंध दर्शवण्यासाठी वापरली जाते (मराठीत 'चा', 'ची', 'चे').
अकारान्त पुल्लिंगी/नपुंसकलिंगी नामे: यांना -स्य प्रत्यय लागतो (उदा. रामः → रामस्य).
आकारान्त स्त्रीलिंगी नामे: यांना -याः प्रत्यय लागतो (उदा. सीता → सीतायाः).
ईकारान्त स्त्रीलिंगी नामे: यांना -याः प्रत्यय लागतो (उदा. नदी → नद्याः).
सर्वनामे: यामध्ये मम (माझे), तव (तुझे), तस्य (त्याचे), तस्याः (तिचे), एतस्य (ह्याचे), एतस्याः (हिचे) या रूपांचा परिचय करून दिला आहे.
पाठात कौटुंबिक नातेसंबंध, ग्रंथांचे लेखक आणि शाळेच्या संदर्भातील दिशा यांची उदाहरणे दिली आहेत.
Glossary (शब्दार्थ)
Sanskrit (संस्कृत) | English | Marathi (मराठी) |
सम्बन्धवाचकाः | Relationship words | संबंधदर्शक शब्द |
कस्य | Whose (Masculine/Neuter) | कोणाचा/ची/चे |
कस्याः | Whose (Feminine) | कोणाची |
पुत्रः | Son | मुलगा / पुत्र |
पिता | Father | वडील / पिता |
पतिः | Husband | पती |
पत्नी | Wife | पत्नी / बायको |
कविः | Poet | कवी |
शर्करा | Sugar | साखर |
स्वादः | Taste | चव |
युतकम् | Shirt | सदरा / शर्ट |
मलिनम् | Dirty | मळलेला |
पुरतः | In front of | समोर / पुढे |
पृष्ठतः | Behind | मागे |
दक्षिणतः | To the right | उजवीकडे |
वामतः | To the left | डावीकडे |
उपरि | Above | वर |
अधः | Below | खाली |
Sentence-by-Sentence Translation
8.1.1 Masculine Relationships (पुल्लिंगी संबंध)
Sanskrit (संस्कृत) | English Translation | Marathi Translation (मराठी भाषांतर) |
कस्य पुत्रः रामः ? | Whose son is Ram? | राम कोणाचा मुलगा आहे? |
दशरथस्य पुत्रः रामः । | Dasharatha's son is Ram. | दशरथाचा मुलगा राम आहे. |
कस्य पिता दशरथः ? | Whose father is Dasharatha? | दशरथ कोणाचे वडील आहेत? |
रामस्य पिता दशरथः । | Ram's father is Dasharatha. | रामाचे वडील दशरथ आहेत. |
रावणस्य पुत्रः मेघनादः । | Ravana's son is Meghnad. | रावणाचा मुलगा मेघनाद आहे. 2 |
मेघनादस्य पिता रावणः । | Meghnad's father is Ravana. | मेघनादाचे वडील रावण आहेत. 3 |
धृतराष्ट्रस्य पुत्रः दुर्योधनः । | Dhritarashtra's son is Duryodhana. | धृतराष्ट्राचा मुलगा दुर्योधन आहे. 4444 |
दुर्योधनस्य पिता धृतराष्ट्रः । | Duryodhana's father is Dhritarashtra. | दुर्योधनाचे वडील धृतराष्ट्र आहेत. 5 |
8.1.2 Authors and Works (कविः-काव्यम्)
Sanskrit (संस्कृत) | English Translation | Marathi Translation (मराठी भाषांतर) |
रामायणस्य कविः वाल्मीकिः । | The poet of Ramayana is Valmiki. | रामायणाचे कवी वाल्मीकि आहेत. |
महाभारतस्य कविः व्यासः । | The poet of Mahabharata is Vyasa. | महाभारताचे कवी व्यास आहेत. |
रघुवंशस्य कविः कालिदासः । | The poet of Raghuvansham is Kalidasa. | रघुवंशाचे कवी कालिदास आहेत. |
गीतगोविन्दस्य कविः जयदेवः । | The poet of Gitagovinda is Jayadeva. | गीतगोविंदाचे कवी जयदेव आहेत. |
8.1.3 Feminine Relationships (स्त्रीलिंगी संबंध)
Sanskrit (संस्कृत) | English Translation | Marathi Translation (मराठी भाषांतर) |
कस्य पत्नी सीता ? | Whose wife is Sita? | सीता कोणाची पत्नी आहे? |
रामस्य पत्नी सीता । | Ram's wife is Sita. | रामाची पत्नी सीता आहे. |
कस्याः पतिः रामः ? | Whose husband is Ram? | राम कोणाचा पती आहे? |
सीतायाः पतिः रामः । | Sita's husband is Ram. | सीतेचा पती राम आहे. |
लक्ष्मणस्य पत्नी ऊर्मिला । | Lakshmana's wife is Urmila. | लक्ष्मणाची पत्नी ऊर्मिला आहे. |
ऊर्मिलायाः पतिः लक्ष्मणः । | Urmila's husband is Lakshmana. | ऊर्मिलेचा पती लक्ष्मण आहे. |
माधवस्य पत्नी रमा । | Madhav's wife is Rama. | माधवाची पत्नी रमा आहे. |
रमायाः पतिः माधवः । | Rama's husband is Madhav. | रमेचा पती माधव आहे. |
शिवस्य पत्नी पार्वती । | Shiva's wife is Parvati. | शिवाची पत्नी पार्वती आहे. |
पार्वत्याः पतिः शिवः । | Parvati's husband is Shiva. | पार्वतीचा पती शिव आहे. |
विठ्ठलस्य पत्नी रुक्मिणी । | Vitthal's wife is Rukmini. | विठ्ठलाची पत्नी रुक्मिणी आहे. |
रुक्मिण्याः पतिः विठ्ठलः । | Rukmini's husband is Vitthal. | रुक्मिणीचा पती विठ्ठल आहे. |
8.1.4 & 8.1.5 Pronouns (सर्वनामे)
Sanskrit (संस्कृत) | English Translation | Marathi Translation (मराठी भाषांतर) |
सः बालकः । तत् तस्य पुस्तकम् । | He is a boy. That is his book. | तो मुलगा आहे. ते त्याचे पुस्तक आहे. |
पुस्तकस्य नाम 'आमोदः' । | The book's name is 'Amodah'. | पुस्तकाचे नाव 'आमोदः' आहे. |
सा तस्य लेखनी । | That is his pen. | ती त्याची लेखणी (पेन) आहे. |
तस्याः वर्णः कृष्णः । | Its color is black. | तिचा रंग काळा आहे. |
एषा मम पाठशाला । | This is my school. | ही माझी शाळा आहे. |
एषा तव पाठशाला । | This is your school. | ही तुझी शाळा आहे. |
एषः मम स्यूतः । | This is my bag. | ही माझी पिशवी (दप्तर) आहे. |
एतस्य वर्णः नीलः । | Its color is blue. | हिचा (पिशवीचा) रंग निळा आहे. |
एषा तव कूपी । | This is your water bottle. | ही तुझी पाण्याची बाटली आहे. |
एतस्याः वर्णः रक्तः । | Its color is red. | हिचा रंग लाल आहे. |
सा महिला । तस्याः शाटिका पीता । | She is a woman. Her saree is yellow. | ती महिला आहे. तिची साडी पिवळी आहे. |
तस्याः स्यूतः कृष्णः । | Her bag is black. | तिची पिशवी काळी आहे. |
Exercises (भाषाभ्यासः)
1. Complete the song with correct forms (योग्येन रूपेण गीतं पूरयत)
(काकस्य) वर्णः कृष्णः कृष्णः । (The crow's color is black.)
(आम्रस्य) वर्णः पीतः पीतः । (The mango's color is yellow.)
(पर्णस्य) वर्णः हरितः हरितः । (The leaf's color is green.)
(गगनस्य) वर्णः नीलः नीलः । (The sky's color is blue.)
2. Write sentences (वाक्यानि लिखत)
Form sentences connecting the words in the bubbles using the genitive case.
शर्करायाः स्वादः मधुरः । (The taste of sugar is sweet.)
यानस्य वेगः अधिकः । (The speed of the vehicle is high.)
बालकस्य युतकं मलिनम् । (The boy's shirt is dirty.)
नद्याः जलं शीतम् । (The river's water is cold.)
3. Match the pairs (मेलनं कुरुत)
Pronoun (Subject) | Possessive Form (Genitive) |
एषः (He/This) | एतस्य (His) |
तद् (That/It) | तस्य (Its/His) |
अहम् (I) | मम (My) |
त्वम् (You) | तव (Your) |
एषा (She/This) | एतस्याः (Her) |
4. Write word forms (शब्दरूपाणि लिखत)
सूर्यः → सूर्यस्य
स्यूतः → स्यूतस्य
गणेशः → गणेशस्य
पादपः → पादपस्य
माला → मालायाः
बालिका → बालिकायाः
मापिका → मापिकायाः
शाटिका → शाटिकायाः
नदी → नद्याः
द्रोणी → द्रोण्याः
वेल्लनी → वेल्ल्याः (or वेल्लन्याः)
कर्तरी → कर्तर्याः
जलम् → जलस्य
गृहम् → गृहस्य
वनम् → वनस्य
शरीरम् → शरीरस्य
अहम् → मम
एषा → एतस्याः
त्वम् → तव
तत् → तस्य
5. Form sentences based on the picture (चित्रस्थ-शब्दानाम् आधारेण वाक्यानि रचयत)
Using the directional words provided in the image:
पाठशालायाः पृष्ठतः पर्वतः अस्ति । (There is a mountain behind the school.)
पाठशालायाः पुरतः ध्वजदण्डः अस्ति । (There is a flagstaff in front of the school.)
पाठशालायाः वामतः वृक्षः अस्ति । (There is a tree to the left of the school.)
पाठशालायाः दक्षिणतः क्रीडाङ्गणम् अस्ति । (There is a playground to the right of the school.)
पाठशालायाः उपरि मेघः अस्ति । (There is a cloud above the school.)
About BhashaLab
BhashaLab is a dynamic platform dedicated to the exploration and mastery of languages - operating both online and offline. Aligned with the National Education Policy (NEP) 2020 and the National Credit Framework (NCrF), we offer language education that emphasizes measurable learning outcomes and recognized, transferable credits.
We offer:
1. NEP alligned offline language courses for degree colleges - English, Sanskrit, Marathi and Hindi
2. NEP alligned offline language courses for schools - English, Sanskrit, Marathi and Hindi
3. Std VIII, IX and X - English and Sanskrit Curriculum Tuitions - All boards
4. International English Olympiad Tuitions - All classes
5. Basic and Advanced English Grammar - Offline and Online - Class 3 and above
6. English Communication Skills for working professionals, adults and students - Offline and Online
Contact: +91 86577 20901, +91 97021 12044
Mail: info@bhashalab.com
Website: www.bhashalab.com
Found any mistakes or suggestions? Click here to send us your feedback!


Comments