10. मम शिक्षिका - My Teacher - Class 8 - Amod
- 5 days ago
- 6 min read
Updated: 23 hours ago
Bilingual Summary
English
This lesson describes a beloved Sanskrit teacher named Harshada. It highlights her teaching methods, which are simple, easy to understand, and incorporate modern tools. She is affectionate towards her students, has clear pronunciation, and makes learning enjoyable through language games. She also encourages reading by taking students to the library. The text emphasizes how her pleasant personality and effective teaching increase the students' interest in Sanskrit.
The lesson also includes a significant grammar section focusing on Nouns (Namani), Pronouns (Sarvanamani), and Basic Verb Forms (Dhatus - As & Kru).
Marathi (मराठी)
हा पाठ हर्षदा नावाच्या एका संस्कृत शिक्षिकेचे वर्णन करतो. त्या अतिशय सोप्या आणि सुगम पद्धतीने शिकवतात आणि शिकवताना आधुनिक साधनांचा वापर करतात. विद्यार्थ्यांशी त्या प्रेमाने वागतात आणि त्यांचे उच्चार अतिशय स्पष्ट आहेत. त्या भाषा-खेळांच्या माध्यमातून शिक्षण आनंददायी बनवतात, ज्यामुळे विद्यार्थ्यांची संस्कृतमधील रुची वाढते. त्या विद्यार्थ्यांना ग्रंथालयात नेऊन वाचनाची आवड निर्माण करतात. त्यांच्या प्रसन्न व्यक्तिमत्त्वामुळे आणि उत्तम अध्यापनामुळे विद्यार्थी समाधानी आहेत.
या पाठात नामे (नामानि), सर्वनामे (सर्वनामानि) आणि क्रियापदे (अस् आणि कृ) यांवरील व्याकरणाचा महत्त्वाचा भाग देखील समाविष्ट आहे.
Glossary (शब्दार्थ)
Sanskrit (संस्कृत) | English | Marathi (मराठी) |
मम | My | माझे/माझी |
शिक्षिका | Teacher (Female) | शिक्षिका |
सरलं | Simple | सोपे |
सुगमं | Easy to understand | सुगम / समजण्यास सोपे |
पाठयति | Teaches | शिकवते |
आचरति | Behaves | वागते |
उच्चारणम् | Pronunciation | उच्चार |
स्पष्टम् | Clear | स्पष्ट |
आधुनिक साधनानाम् | Of modern tools | आधुनिक साधनांचा |
भाषाक्रीडया | Through language games | भाषेच्या खेळांद्वारे |
रुचिः | Interest / Taste | आवड / गोडी |
वर्धते | Increases / Grows | वाढते |
नयति | Leads / Takes | नेते |
व्यक्तिमत्त्वं | Personality | व्यक्तिमत्त्व |
प्रसन्नम् | Cheerful / Pleasant | प्रसन्न |
सन्तुष्टाः | Satisfied | समाधानी / संतुष्ट |
Sentence-by-Sentence Translation
Sanskrit (संस्कृत) | English Translation | Marathi Translation (मराठी भाषांतर) |
मम शिक्षिका | My Teacher | माझी शिक्षिका |
एषा मम संस्कृतशिक्षिका हर्षदा । | This is my Sanskrit teacher Harshada. | ह्या माझ्या संस्कृत शिक्षिका हर्षदा आहेत. |
एषा सरलं सुगमं च पाठयति । | She teaches simply and easily. | त्या सोप्या आणि सुगम पद्धतीने शिकवतात. |
सा छात्रैः सह स्नेहेन आचरति । | She behaves affectionately with students. | त्या विद्यार्थ्यांशी प्रेमाने वागतात. |
तस्याः उच्चारणम् अतीव स्पष्टम् । | Her pronunciation is very clear. | त्यांचे उच्चार अतिशय स्पष्ट आहेत. |
सा श्लोकान् सम्यक् गायति । | She sings shlokas correctly/well. | त्या श्लोक छान गातात. |
सा पाठने आधुनिक साधनानाम् उपयोगं करोति । | She uses modern tools in teaching. | त्या शिकवताना आधुनिक साधनांचा वापर करतात. |
वयं संस्कृतवर्गे न केवलं पठामः अपि तु भाषाक्रीडया आनन्दम् अनुभवामः । | We not only study in the Sanskrit class but also experience joy through language games. | आम्ही संस्कृतच्या तासाला केवळ अभ्यासच करत नाही तर भाषा-खेळांचा आनंदही घेतो. |
तेन अस्माकं संस्कृतरुचिः वर्धते । | Because of that, our interest in Sanskrit increases. | त्यामुळे आमची संस्कृतमधील गोडी वाढते. |
सा छात्रान् ग्रन्थालयं नयति । | She takes students to the library. | त्या विद्यार्थ्यांना ग्रंथालयात नेतात. |
विविधानि पुस्तकानि दर्शयति । | She shows various books. | (त्या) विविध पुस्तके दाखवतात. |
वयं तानि पुस्तकानि आनन्देन पठामः । | We read those books with joy. | आम्ही ती पुस्तके आनंदाने वाचतो. |
मम संस्कृतशिक्षिकायाः व्यक्तिमत्त्वं प्रसन्नम् । | My Sanskrit teacher's personality is pleasant. | माझ्या संस्कृत शिक्षिकेचे व्यक्तिमत्त्व प्रसन्न आहे. |
तस्याः अध्यापनेन वयं सन्तुष्टाः भवामः । | We are satisfied with her teaching. | त्यांच्या शिकवण्याने आम्ही समाधानी होतो. |
Exercises (भाषाभ्यासः)
1. Fill in the blanks (रिक्तस्थानानि पूरयित्वा वर्णनं कुरुत)
A. My Family (मम कुटुम्बम्)
एषः/एषा अहम् । अहम् अष्टमीकक्षायां पठामि । अत्र मम कुटुम्बजनाः । एषः अस्माकं जनकः । एतस्य नाम (Father's Name) । सः अस्मान् रुचिरं भोजनं यच्छति (implied context) / पचति ? Note: The text has a gap. Based on context: सः वित्तकोषे/कार्यालये कार्यं करोति । विरामदिने सः अस्मान् भ्रमणार्थं नयति । एषा मम जननी । एतस्याः नाम (Mother's Name) । सा गृहिणी रूपेण कार्यं करोति । एषः मम अग्रजः । तस्य नाम (Brother's Name) । सः मम अनुजः/अग्रजः । एषः मम भ्राता । तस्य नाम (Brother's Name) । कदाचित् आवां तरणार्थं च गच्छावः । एषः मम पितामहः । सः कथां कथयति ।
B. My House (मम गृहम्)
मम गृहं (City Name) नगरे अस्ति । गृहं परितः उन्नताः वृक्षाः सन्ति । गृहे त्रीणि/चत्वारि प्रकोष्ठाः सन्ति । प्रथमे प्रकोष्ठे आसन्दः, दूरदर्शनं व्यजनं च वर्तन्ते । पाकगृहे विविधभाण्डानि तथैव चुल्लिः शीतपेटिका च वर्तन्ते । शयनकक्षे तल्पः, विद्युद्दीपः व्यजनानि च वर्तन्ते । भित्तौ मम कुटुम्बस्य छायाचित्रम् अस्ति । गृहे मम तथा च भगिन्याः कृते एका अभ्यासिका वर्तते । तत्र उत्पीठिका, आसन्दाः, लेखनवस्तूनि च सन्ति । तथैव तत्र अध्ययनार्थम् उपयुक्ताः विविधग्रन्थाः सन्ति । अस्माकम् एकम् उद्यानं वर्तते । तद् उद्यानं मम गृहस्य शोभा । सौधे (On the terrace) मम गृहस्य (Water tank/Garden?) Text cut off in source.
Grammar Tables (भाषासूत्रम् - २)
1. Noun Declensions (नाम-रूपाणि)
'Deva' (God) - A-karanta Masculine (देव - अकारान्तः पुंलिङ्गः)
Vibhakti | Ekavachanam | Dvivachanam | Bahuvachanam |
Prathama | देवः (Devah) | देवौ (Devau) | देवाः (Devah) |
Dvitiya | देवम् (Devam) | देवौ (Devau) | देवान् (Devan) |
Tritiya | देवेन (Devena) | देवाभ्याम् (Devabhyam) | देवैः (Devaih) |
Chaturthi | देवाय (Devaya) | देवाभ्याम् (Devabhyam) | देवेभ्यः (Devebhyah) |
Panchami | देवात् (Devat) | देवाभ्याम् (Devabhyam) | देवेभ्यः (Devebhyah) |
Shasthi | देवस्य (Devasya) | देवयोः (Devayoh) | देवानाम् (Devanam) |
Saptami | देवे (Deve) | देवयोः (Devayoh) | देवेषु (Deveshu) |
Sambodhan | हे देव (He Deva) | हे देवौ (He Devau) | हे देवाः (He Devah) |
'Vana' (Forest) - A-karanta Neuter (वन - अकारान्तः नपुंसकलिङ्गः)
Vibhakti | Ekavachanam | Dvivachanam | Bahuvachanam |
Prathama | वनम् (Vanam) | वने (Vane) | वनानि (Vanani) |
Dvitiya | वनम् (Vanam) | वने (Vane) | वनानि (Vanani) |
Note: | Tritiya to Saptami forms are same as 'Deva' (Masculine). | ||
Sambodhan | हे वन | हे वने | हे वनानि |
'Mala' (Garland) - Aa-karanta Feminine (माला - आकारान्तः स्त्रीलिङ्गः)
Vibhakti | Ekavachanam | Dvivachanam | Bahuvachanam |
Prathama | माला (Mala) | माले (Male) | मालाः (Malah) |
Dvitiya | मालाम् (Malam) | माले (Male) | मालाः (Malah) |
Tritiya | मालया (Malaya) | मालाभ्याम् (Malabhyam) | मालाभिः (Malabhih) |
Chaturthi | मालायै (Malayai) | मालाभ्याम् (Malabhyam) | मालाभ्यः (Malabhyah) |
Panchami | मालायाः (Malayah) | मालाभ्याम् (Malabhyam) | मालाभ्यः (Malabhyah) |
Shasthi | मालायाः (Malayah) | मालयोः (Malayoh) | मालानाम् (Malanam) |
Saptami | मालायाम् (Malayam) | मालयोः (Malayoh) | मालासु (Malasu) |
Sambodhan | हे माले | हे माले | हे मालाः |
2. Pronouns (सर्वनामानि)
'Asmad' (I/We) & 'Yushmad' (You) - (All Genders)
Vibhakti | Asmad (I) | Yushmad (You) |
Prathama | अहम् / आवाम् / वयम् | त्वम् / युवाम् / यूयम् |
Dvitiya | माम् / आवाम् / अस्मान् | त्वाम् / युवाम् / युष्मान् |
Shasthi | मम / आवयोः / अस्माकम् | तव / युवयोः / युष्माकम् |
'Tad' (That/He/She/It)
Vibhakti | Masculine (Sah) | Feminine (Sa) | Neuter (Tat) |
Prathama | सः / तौ / ते | सा / ते / ताः | तत् / ते / तानि |
Dvitiya | तम् / तौ / तान् | ताम् / ते / ताः | तत् / ते / तानि |
3. Verbs (क्रियापदानि)
'As' (To be) - Present Tense (Lat Lakara)
Purusha | Ekavachanam | Dvivachanam | Bahuvachanam |
Prathama | अस्ति (is) | स्तः (are two) | सन्ति (are many) |
Madhyama | असि | स्थः | स्थ |
Uttama | अस्मि (am) | स्वः | स्मः |
'Kru' (To do) - Present Tense (Lat Lakara)
Purusha | Ekavachanam | Dvivachanam | Bahuvachanam |
Prathama | करोति (does) | कुरुतः | कुर्वन्ति |
Madhyama | करोषि | कुरुथः | कुरुथ |
Uttama | करोमि (do) | कुर्वः | कुर्मः |
Textbook Exercises (भाषाभ्यासः Solution)
Q1. Identify the form (रूपपरिचयं लिखत)
विद्याम् - माला (Fem), Dvitiya, Ekavachanam.
युतके - वन (Neut), Saptami, Ekavachanam.
कान्तया - माला (Fem), Tritiya, Ekavachanam.
चषकयोः - देव (Masc), Shasthi/Saptami, Dvivachanam.
दीपाभ्याम् - देव (Masc), 3/4/5, Dvivachanam.
दन्तैः - देव (Masc), Tritiya, Bahuvachanam.
कथायाः - माला (Fem), Panchami/Shasthi, Ekavachanam.
कलायै - माला (Fem), Chaturthi, Ekavachanam.
Q2. Write the fourth term (चतुर्थपदं लिखत)
देव-देवेन :: भूप - भूपेन
स्यूत-स्यूतानाम् :: चमस - चमसानाम्
फल-फलानि :: पर्ण - पर्णानि
सूर्य-सूर्यात् :: चन्द्र - चन्द्रात्
देव-देवेषु :: वन - वनेषु
माला-मालासु :: शाला - शालासु
Q3. Translate meanings to medium language (शब्दानाम् अर्थ... लिखत)
वृक्षान् - To the trees (झाडांना)
भार्यायै - For the wife (पत्नीसाठी)
कराभ्याम् - By two hands (दोन हातांनी)
दर्पणे - In the mirror (आरश्यात)
कुञ्चिकया - With the key (किल्लीने)
यानात् - From the vehicle (वाहनातून)
गीतेषु - In the songs (गाण्यांमध्ये)
वृक्षेषु - On/In trees (झाडांवर)
हस्तयोः - Of/In two hands (दोन हातांचे/हातांत)
कर्णाभ्याम् - By two ears (दोन कानांनी)
Q4. Fill in the pronoun forms (योग्यरूपं लिखत)
(एतौ) मम हस्तौ । (These two are my hands.)
अरे बालक, किं (तव) नाम । (Hey boy, what is your name?)
(यस्य) हस्ते शस्त्रं (सः) सैनिकः । (In whose hand is the weapon, he is a soldier.)
(वयम्) सर्वे भारतीयाः । (We all are Indians.)
(तस्मिन्) नगरे प्राणिसङ्ग्रहालयः वर्तते । (In that city, there is a zoo.)
Q5. Correct the sentences (प्रातिपदिकस्य योग्यं रूपं...)
योगेशः सुधाखण्डेन लिखति । (Yogesh writes with chalk.)
दुग्धस्य वर्णः शुभ्रः । (The color of milk is white.)
संस्कृतभाषा अस्माकं प्राचीनभाषा । (Sanskrit is our ancient language.)
कस्य नाम दीपेशः ? (Whose name is Dipesh?)
अहम् उपनेत्रेण पश्यामि । (I see with spectacles.)
About BhashaLab
BhashaLab is a dynamic platform dedicated to the exploration and mastery of languages - operating both online and offline. Aligned with the National Education Policy (NEP) 2020 and the National Credit Framework (NCrF), we offer language education that emphasizes measurable learning outcomes and recognized, transferable credits.
We offer:
1. NEP alligned offline language courses for degree colleges - English, Sanskrit, Marathi and Hindi
2. NEP alligned offline language courses for schools - English, Sanskrit, Marathi and Hindi
3. Std VIII, IX and X - English and Sanskrit Curriculum Tuitions - All boards
4. International English Olympiad Tuitions - All classes
5. Basic and Advanced English Grammar - Offline and Online - Class 3 and above
6. English Communication Skills for working professionals, adults and students - Offline and Online
Contact: +91 86577 20901, +91 97021 12044
Mail: info@bhashalab.com
Website: www.bhashalab.com
Found any mistakes or suggestions? Click here to send us your feedback!


Comments